Śrīkoṣa
Chapter 14

Verse 14.37

अष्टाक्षरेण मन्त्रेण आज्येनैव तु लेपयेत् ।
स्पृशेच्च तण्डुलान् पश्चात् द्वादशाक्षरविद्यया ॥ १४।३८ ॥