Śrīkoṣa
Chapter 14

Verse 14.40

चुल्यामारोपयेत् पश्चाद्बीजेन पुरुषात्मना ।
अग्निं समेधयेत् पश्चाद्विश्वबीजेन साधकः ॥ १४।४१ ॥