Śrīkoṣa
Chapter 14

Verse 14.41

निवृत्या अभिघार्याथ सर्वेणैवावतारयेत् ।
मूर्तिमन्त्रेण वा सर्वान् मूलमन्त्रेण वा मुने ॥ १४।४२ ॥