Śrīkoṣa
Chapter 14

Verse 14.44

नीलितं वर्जयेद्धव्यमतिपक्वं तथैव च ।
तथाप्यपाकसम्पूर्णमर्धतण्डुलमेव च ॥ १४।४५ ॥