Śrīkoṣa
Chapter 14

Verse 14.45

वर्णान्तरगतं चैव गन्धदुष्टं च धूपितम् ।
द्विपक्वं स्थापितं चैवाघ्रातं निष्वितनकम्(?) ॥ १४।४६ ॥