Śrīkoṣa
Chapter 14

Verse 14.46

अपक्षुतं श्वासहतं मुखवायुहतं तथा ।
परस्पृष्टं शुनादृष्टमदीक्षितनिरीक्षितम् ॥ १४।४७ ॥