Śrīkoṣa
Chapter 14

Verse 14.49

अर्कपात्रगतं चापि वर्जयेद्यत्नतश्चरुम् ।
फलानि यत्नपक्वानि वर्जनीयानि सर्वशः ॥ १४।५० ॥