Śrīkoṣa
Chapter 2

Verse 2.57

कारयेन्मेखलामेकामुत्सेधं तु तथैव च ।
मेखलायास्तु परितः लिखेदब्जदलाकृतिम् ॥ २।५६ ॥