Śrīkoṣa
Chapter 14

Verse 14.52

तण्डुलद्विगुणं क्षीरं मुद्गसारः समो भवेत् ।
पाचितं पायसं प्रोक्तं शेषं पूर्ववदाचरेत् ॥ १४।५३ ॥