Śrīkoṣa
Chapter 14

Verse 14.54

कृसरान्नमिति प्रोक्तं गौल्यान्नं त्वधुना शृणु ।
पायसं पूर्ववत् कृत्वा तण्डुलेन समं गुलम् ॥ १४।५५ ॥