Śrīkoṣa
Chapter 14

Verse 14.55

गुलार्धं प्रक्षिपेदाज्यं कदल्यादिफलं क्षिपेत् ।
गुलान्नमिति सम्प्रोक्तं मुद्गान्नमधुनोच्यते ॥ १४।५६ ॥