Śrīkoṣa
Chapter 2

Verse 2.58

द्वादशाष्टदलं वापि कारयेन्मेखलाधरे ।
कर्णिकां गर्तमध्ये तु लिखेच्छिल्पप्रमाणतः ॥ २।५७ ॥