Śrīkoṣa
Chapter 14

Verse 14.60

सर्षपं द्विगुणं चैव तदर्धं जीरकं क्षिपेत् ।
द्रोणस्यैवं मया प्रोक्तं शेषं युक्त्या प्रयोजयेत् ॥ १४।६१ ॥