Śrīkoṣa
Chapter 14

Verse 14.63

षोडशांशं तु गुल्माषं तदर्धं गुलमिष्यते ।
पक्वयुक्फलमूलं च सर्वं लवणमिश्रितम् ॥ १४।६४ ॥