Śrīkoṣa
Chapter 14

Verse 14.64

घृतेन पाचयेत् सम्यक् तप्तकाञ्चनवन्मुने ।
मरीचै रजनीमिश्रैः सर्षपैश्च महामुने ॥ १४।६५ ॥