Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 14
Verse 14.65
Previous
Next
Original
पाचयित्वोपदंशानि देवेशाय निवेदयेत् ।
शेषाणिं चोपदंशानि यजमानेच्छया पचेत् ॥ १४।६६ ॥
Previous Verse
Next Verse