Śrīkoṣa
Chapter 14

Verse 14.66

दधिखण्डरसैर्युक्तमष्टांशकमुदाहृतम् ।
सूपं चैव तथा कुर्यात् यथावित्तानुसारतः(?) ॥ १४।६७ ॥