Śrīkoṣa
Chapter 14

Verse 14.68

तदर्धं तु गुलं क्षिप्त्वा तथा खण्डरसं क्षिपेत् ।
तस्याभावे तु सर्पिः स्यात् मरीचं निशि(?)चूर्णकम् ॥ १४।६९ ॥