Śrīkoṣa
Chapter 14

Verse 14.69

विन्यसेत् पाचितं ह्येतत् सूपं तत्र यथाविधि ।
कदलीपनसाम्राणां परिपक्वफलानि च ॥ १४।७० ॥