Śrīkoṣa
Chapter 14

Verse 14.70

आम्रं चैवोपदंशं स्यात् शृणु पक्वोपदंशकान् ।
कदलीपनसं चैव कारवल्लीद्वयं तथा ॥ १४।७१ ॥