Śrīkoṣa
Chapter 14

Verse 14.71

कर्कवल्लीद्वयं चैव कूष्माण्डोर्वारुकं तथा ।
बृहतीं कृष्णबृहतीं करवर्तं तथैव च ॥ १४।७२ ॥