Śrīkoṣa
Chapter 14

Verse 14.72

कर्करीं क्षुद्रबृहतीमलसन्तीद्वयं तथा ।
तथा कृष्णालसन्ती च ग्राह्याणि मधुराणि च ॥ १४।७३ ॥