Śrīkoṣa
Chapter 14

Verse 14.73

मधुरेषु च सर्वेषु तालमेकं तु वर्जयेत् ।
कदलीपनसाद्येषु(-द्यानां?)सारमुद्धृत्य नारद ॥ १४।७४ ॥