Śrīkoṣa
Chapter 14

Verse 14.76

कुलुत्थमाषनिष्पावं वर्जयेद्द्वे(-द्द्वि?) दलेषु च ।
मुद्गद्वयं च शीबं च तथा कृष्णालसन्ति च (-काम्?) ॥ १४।७७ ॥