Śrīkoṣa
Chapter 14

Verse 14.78

कोशातकीमलाबुं च पत्रजातीश्च वर्जयेत् ।
फलानि कथितान्यत्र मूलानि शृणु तत्परम् ॥ १४।७९ ॥