Śrīkoṣa
Chapter 14

Verse 14.79

वल्ली चैव महावल्ली वनवल्ली तथैव च ।
पिण्डा चैव महापिण्डा क्षुद्रपिण्डा तथैव च ॥ १४।८० ॥