Śrīkoṣa
Chapter 2

Verse 2.60

सर्वालङ्कारसंयुक्तं द्विरेखायुक्समाचरेत् ।
द्वादशाष्टकमेवं वा यथारुचि लेखित् क्रमात् ॥ २।५९ ॥