Śrīkoṣa
Chapter 14

Verse 14.80

सुगन्धोत्पलकन्दं च देवेशस्य प्रियं शुभम् ।
ग्राह्याणि मूलान्येतानि देवदेवं निवेदयेत् ॥ १४।८१ ॥