Śrīkoṣa
Chapter 14

Verse 14.84

विष्णुश्चैव महाविष्णुस्तथैव च महामुने ।
तृप्यत्व(न्त्य?)त्र महान्नेन हृष्टा गृह्णन्ति तच्चरुम् ॥ १४।८५ ॥