Śrīkoṣa
Chapter 14

Verse 14.85

कटुकाश्च तथाम्लाश्च तिक्ताश्चेति विशेषतः ।
यथालाभोपदंशेन पाचयेल्लक्षणैर्युतम् ॥ १४।८६ ॥