Śrīkoṣa
Chapter 14

Verse 14.86

मरीचिं निशिचूर्णं च तन्मध्ये कुडुबं क्षिपेत् ।
आम्लोपदंशमित्याहुः सर्वसम्पत् सुखावहम् ॥ १४।८७ ॥