Śrīkoṣa
Chapter 14

Verse 14.87

कथितानि निवेद्यानि नान्यानि तु कथञ्चन ।
पात्राणि च शरावाणि बाह्यशुद्धिश्च कारयेत् ॥ १४।८८ ॥