Śrīkoṣa
Chapter 14

Verse 14.88

सर्वपात्रेषु बाह्येषु ऊर्ध्वपुण्ड्रं च भस्मना ।
कारयेन्मूर्तिमन्त्रेण पूर्वादिषु यथाक्रमम् ॥ १४।८९ ॥