Śrīkoṣa
Chapter 14

Verse 14.89

शरावे विष्णुमन्त्रेण पूर्वपात्रे (-भागे?) तु लाच्छयेत् ।
महानसं समारभ्य गर्भगेहावसानकम् ॥ १४।९० ॥