Śrīkoṣa
Chapter 14

Verse 14.92

सौवर्णं राजतं ताम्रमथवा कदलीदलम् ।
शुद्धकांस्येन वा कुर्यात् पात्रं शतपलेन तु ॥ १४।९३ ॥