Śrīkoṣa
Chapter 14

Verse 14.94

दर्वीघनं (?) समादाय आज्येनैवाभिघारयेत् ।
अन्नेन पूरयेत् पात्रं गुल्माषेण गुडेन च ॥ १४।९५ ॥