Śrīkoṣa
Chapter 14

Verse 14.97

पुष्पं दत्वा नमस्कृत्य हरेः पादौ तु साधकः ।
हस्तप्रक्षालनं कृत्वा देवस्यास्त्रेण मन्त्रवित् ॥ १४।९८ ॥