Śrīkoṣa
Chapter 2

Verse 2.62

चतुरङ्गुलविस्तारं पञ्चाङ्गुलमथापि वा ।
त्रिकं द्व्यङ्गुलमात्रं स्यान्मध्ये धारां सुशोभनाम् ॥ २।६१ ॥