Śrīkoṣa
Chapter 14

Verse 14.101

नमस्कृत्य जपेत् पश्चात् पञ्चोपनिषदा मुने ।
पाणिं प्रक्षाल्य यत्नेन पृथक् पात्रे निवेदयेत् ॥ १४।१०२ ॥