Śrīkoṣa
Chapter 14

Verse 14.103

धूपं सुधूपितं भक्त्या पुनर्दधि निवेदयेत् ।
पानीयं च पुनर्दत्वा केलिपात्रे ऽमले शुभे ॥ १४।१०४ ॥