Śrīkoṣa
Chapter 14

Verse 14.106

पुनर्द्वितीयभागेन हविषा मूलविद्यया ।
जुहुयादग्निकुण्डे तु समिदाज्यपुरःसरम् ॥ १४।१०७ ॥