Śrīkoṣa
Chapter 14

Verse 14.107

तृतीयेन बलिं दद्यात् प्राड्मुखो वाप्युदङ्मुखः ।
पुनर्दत्वा जलं सम्यक् नमस्कृत्य प्रदक्षिणम् ॥ १४।१०८ ॥