Śrīkoṣa
Chapter 2

Verse 2.63

सुषिरं कण्ठदेशे स्यात् प्रविशेच्छिबिक(?) यथा ।
धाराया दक्षिणे वामे मुखे वृत्तं समालिखेत् ॥ २।६२ ॥