Śrīkoṣa
Chapter 14

Verse 14.111

भुक्त्वा चैव मुनिश्रेष्ठ शेषं पूर्ववदाचरेत् ।
नित्यपूजाविधौ ब्रह्मन् चरुपाकविधौ क्रमात् ॥ १४।११२ ॥