Śrīkoṣa
Chapter 14

Verse 14.112

एवमुक्तप्रकारेण कारयेत्तु दिने दिने ।
महाहविर्विधिं वक्ष्ये ह्यष्टद्रोणं कनीयसम् ॥ १४।११३ ॥