Śrīkoṣa
Chapter 14

Verse 14.113

द्विगुणं मध्यमं प्रोक्तं त्रिगुणं चाधमोत्तमम् ।
चतुः पञ्चगुणं षट्कं मध्यमस्य त्रयं विदुः ॥ १४।११४ ॥