Śrīkoṣa
Chapter 14

Verse 14.115

मण्डपस्योत्तरे भागे न्यसेद्भाण्डान्यथ क्रमात् ।
नैरृते वारुणे वापि विन्यसेच्च महाहविः ॥ १४।११६ ॥