Śrīkoṣa
Chapter 14

Verse 14.118

देवस्नय पुरतः कृत्वा कार्यं विज्ञापयेच्छनैः ।
पीठादुत्थाप्य देवेशं पादुकाभ्यामुपासकः ॥ १४।११९ ॥