Śrīkoṣa
Chapter 14

Verse 14.120

प्रोक्षयित्वाभिघार्याथ चरुपात्राणि चैव हि ।
पायसं कृसरं गौल्यं मुद्गान्नं च यथाक्रमम् ॥ १४।१२१ ॥