Śrīkoṣa
Chapter 14

Verse 14.121

शुद्धान्नं चैव सूपान्नं द(दा?)धिकं च महाहविः ।
आज्यं च गुडखण्डं च कदल्यादिफलत्रयम् ॥ १४।१२२ ॥